B 458-2 Ākhyātaśikṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 458/2
Title: Ākhyātaśikṣā
Dimensions: 25.5 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/738
Remarks:


Reel No. B 458-2 Inventory No. 2012

Title Ākhyātaśikṣā?

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.0 cm

Folios 2

Lines per Folio 14

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ā. śi. and in the lower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 4/738

Manuscript Features

yad yad viśiṣṭabodhakapratipāditārtha(katvatadviśiṣṭa)‥‥ ākhyātapada ākhyātayatnatvaviśiṣṭaśaktabodhakaṃ vinā yatnatvaviśiṣṭārthakarotipratipāditārthakam yathā …

Fol. 1v contains the notable marginal notes.

There are two exposures of fols. 1v–2r.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

ākhyātasya yatno vācyaḥ pacati pākaṃ karītīti ya⟪‥⟫[[tnā]]rthakakaro[[ti]]nā sarvākhyātavivaraṇāt vyavahārādivad bādhakaṃ vinā vivaraṇād api vyutpatteḥ kiṃ karotīti yatnapraśne pacatīty uttarasya yatnārthakatvaṃ vinānupapatteś ca acetane ratho gacchatītyādau cānukūlavyāpāre lakṣaṇaiveti prāñcaḥ (fol. 1v1–2)

End

astu ca phalakarmaṇor api saṃbaṃdhas tathā | tathāpi phalaṃ tu kasyārthaḥ na ca tad api tathā prakārībhūyabhāsamānatvāt phalāvacchinakriyāyāḥ dhātvarthatva(!)pi kriyājanyaphalālābhād viśeṣaṇaviśeṣyabhāvaviparyāsasyāśakyatvāt tasmāt phalam ātmane padārthaḥ itthaṃ cākhyātopasthitāyā bhāvanāyāḥ kriyāviṣayiṇyāḥ yāḥ phale (fol. 2v12–14)

Colophon

Microfilm Details

Reel No. B 458/2

Date of Filming 24-04-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 13-01-2010

Bibliography