B 458-2 Ākhyātaśikṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 458/2
Title: Ākhyātaśikṣā
Dimensions: 25.5 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/738
Remarks:
Reel No. B 458-2 Inventory No. 2012
Title Ākhyātaśikṣā?
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 11.0 cm
Folios 2
Lines per Folio 14
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ā. śi. and in the lower right-hand margin under the word śivaḥ
Place of Deposit NAK
Accession No. 4/738
Manuscript Features
yad yad viśiṣṭabodhakapratipāditārtha(katvatadviśiṣṭa)‥‥ ākhyātapada ākhyātayatnatvaviśiṣṭaśaktabodhakaṃ vinā yatnatvaviśiṣṭārthakarotipratipāditārthakam yathā …
Fol. 1v contains the notable marginal notes.
There are two exposures of fols. 1v–2r.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ
ākhyātasya yatno vācyaḥ pacati pākaṃ karītīti ya⟪‥⟫[[tnā]]rthakakaro[[ti]]nā sarvākhyātavivaraṇāt vyavahārādivad bādhakaṃ vinā vivaraṇād api vyutpatteḥ kiṃ karotīti yatnapraśne pacatīty uttarasya yatnārthakatvaṃ vinānupapatteś ca acetane ratho gacchatītyādau cānukūlavyāpāre lakṣaṇaiveti prāñcaḥ (fol. 1v1–2)
End
astu ca phalakarmaṇor api saṃbaṃdhas tathā | tathāpi phalaṃ tu kasyārthaḥ na ca tad api tathā prakārībhūyabhāsamānatvāt phalāvacchinakriyāyāḥ dhātvarthatva(!)pi kriyājanyaphalālābhād viśeṣaṇaviśeṣyabhāvaviparyāsasyāśakyatvāt tasmāt phalam ātmane padārthaḥ itthaṃ cākhyātopasthitāyā bhāvanāyāḥ kriyāviṣayiṇyāḥ yāḥ phale (fol. 2v12–14)
Colophon
Microfilm Details
Reel No. B 458/2
Date of Filming 24-04-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 13-01-2010
Bibliography